ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
मत्ती 9:1 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशु र्नौकामारुह्य पुनः पारमागत्य निजग्रामम् आययौ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশু ৰ্নৌকামাৰুহ্য পুনঃ পাৰমাগত্য নিজগ্ৰামম্ আযযৌ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশু র্নৌকামারুহ্য পুনঃ পারমাগত্য নিজগ্রামম্ আযযৌ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑု ရ္နော်ကာမာရုဟျ ပုနး ပါရမာဂတျ နိဇဂြာမမ် အာယယော်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશુ ર્નૌકામારુહ્ય પુનઃ પારમાગત્ય નિજગ્રામમ્ આયયૌ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yIzu rnaukAmAruhya punaH pAramAgatya nijagrAmam Ayayau| |
ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
तदनन्तरं तस्य गिदेरीयप्रदेशस्य चतुर्दिक्स्था बहवो जना अतित्रस्ता विनयेन तं जगदुः, भवान् अस्माकं निकटाद् व्रजतु तस्मात् स नावमारुह्य ततो व्याघुट्य जगाम।
अथ यीशौ परावृत्यागते लोकास्तं आदरेण जगृहु र्यस्मात्ते सर्व्वे तमपेक्षाञ्चक्रिरे।
अधर्म्माचार इतः परमप्यधर्म्मम् आचरतु, अमेध्याचार इतः परमप्यमेध्यम् आचरतु धर्म्माचार इतः परमपि धर्म्मम् आचरतु पवित्राचारश्चेतः परमपि पवित्रम् आचरतु।