तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
मत्ती 8:33 - सत्यवेदः। Sanskrit NT in Devanagari ततो वराहरक्षकाः पलायमाना मध्येनगरं तौ भूतग्रस्तौ प्रति यद्यद् अघटत, ताः सर्व्ववार्त्ता अवदन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো ৱৰাহৰক্ষকাঃ পলাযমানা মধ্যেনগৰং তৌ ভূতগ্ৰস্তৌ প্ৰতি যদ্যদ্ অঘটত, তাঃ সৰ্ৱ্ৱৱাৰ্ত্তা অৱদন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো ৱরাহরক্ষকাঃ পলাযমানা মধ্যেনগরং তৌ ভূতগ্রস্তৌ প্রতি যদ্যদ্ অঘটত, তাঃ সর্ৱ্ৱৱার্ত্তা অৱদন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဝရာဟရက္ၐကား ပလာယမာနာ မဓျေနဂရံ တော် ဘူတဂြသ္တော် ပြတိ ယဒျဒ် အဃဋတ, တား သရွွဝါရ္တ္တာ အဝဒန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO varAharakSakAH palAyamAnA madhyEnagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો વરાહરક્ષકાઃ પલાયમાના મધ્યેનગરં તૌ ભૂતગ્રસ્તૌ પ્રતિ યદ્યદ્ અઘટત, તાઃ સર્વ્વવાર્ત્તા અવદન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato varAharakSakAH palAyamAnA madhyenagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan| |
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
अनन्तरं सन्ध्यायां सत्यां बहुशो भूतग्रस्तमनुजान् तस्य समीपम् आनिन्युः स च वाक्येन भूतान् त्याजयामास, सर्व्वप्रकारपीडितजनांश्च निरामयान् चकार;
तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।