ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 8:30 - सत्यवेदः। Sanskrit NT in Devanagari

तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদানীং তাভ্যাং কিঞ্চিদ্ দূৰে ৱৰাহাণাম্ একো মহাৱ্ৰজোঽচৰৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদানীং তাভ্যাং কিঞ্চিদ্ দূরে ৱরাহাণাম্ একো মহাৱ্রজোঽচরৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါနီံ တာဘျာံ ကိဉ္စိဒ် ဒူရေ ဝရာဟာဏာမ် ဧကော မဟာဝြဇော'စရတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkO mahAvrajO'carat|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદાનીં તાભ્યાં કિઞ્ચિદ્ દૂરે વરાહાણામ્ એકો મહાવ્રજોઽચરત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadAnIM tAbhyAM kiJcid dUre varAhANAm eko mahAvrajo'carat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 8:30
10 अन्तरसन्दर्भाः  

अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।


तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?


ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।


तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्।


तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।