अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
मत्ती 8:30 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং তাভ্যাং কিঞ্চিদ্ দূৰে ৱৰাহাণাম্ একো মহাৱ্ৰজোঽচৰৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং তাভ্যাং কিঞ্চিদ্ দূরে ৱরাহাণাম্ একো মহাৱ্রজোঽচরৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ တာဘျာံ ကိဉ္စိဒ် ဒူရေ ဝရာဟာဏာမ် ဧကော မဟာဝြဇော'စရတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM tAbhyAM kinjcid dUrE varAhANAm EkO mahAvrajO'carat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં તાભ્યાં કિઞ્ચિદ્ દૂરે વરાહાણામ્ એકો મહાવ્રજોઽચરત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM tAbhyAM kiJcid dUre varAhANAm eko mahAvrajo'carat| |
अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
तावुचैः कथयामासतुः, हे ईश्वरस्य सूनो यीशो, त्वया साकम् आवयोः कः सम्बन्धः? निरूपितकालात् प्रागेव किमावाभ्यां यातनां दातुम् अत्रागतोसि?
ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।
तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।