पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
मत्ती 8:23 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं तस्मिन् नावमारूढे तस्य शिष्यास्तत्पश्चात् जग्मुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং তস্মিন্ নাৱমাৰূঢে তস্য শিষ্যাস্তৎপশ্চাৎ জগ্মুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং তস্মিন্ নাৱমারূঢে তস্য শিষ্যাস্তৎপশ্চাৎ জগ্মুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ တသ္မိန် နာဝမာရူဎေ တသျ ၑိၐျာသ္တတ္ပၑ္စာတ် ဇဂ္မုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM tasmin nAvamArUPhE tasya ziSyAstatpazcAt jagmuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં તસ્મિન્ નાવમારૂઢે તસ્ય શિષ્યાસ્તત્પશ્ચાત્ જગ્મુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM tasmin nAvamArUDhe tasya ziSyAstatpazcAt jagmuH| |
पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।
युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,