अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति।
मत्ती 8:21 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरम् अपर एकः शिष्यस्तं बभाषे, हे प्रभो, प्रथमतो मम पितरं श्मशाने निधातुं गमनार्थं माम् अनुमन्यस्व। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰম্ অপৰ একঃ শিষ্যস্তং বভাষে, হে প্ৰভো, প্ৰথমতো মম পিতৰং শ্মশানে নিধাতুং গমনাৰ্থং মাম্ অনুমন্যস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরম্ অপর একঃ শিষ্যস্তং বভাষে, হে প্রভো, প্রথমতো মম পিতরং শ্মশানে নিধাতুং গমনার্থং মাম্ অনুমন্যস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရမ် အပရ ဧကး ၑိၐျသ္တံ ဗဘာၐေ, ဟေ ပြဘော, ပြထမတော မမ ပိတရံ ၑ္မၑာနေ နိဓာတုံ ဂမနာရ္ထံ မာမ် အနုမနျသွ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaram apara EkaH ziSyastaM babhASE, hE prabhO, prathamatO mama pitaraM zmazAnE nidhAtuM gamanArthaM mAm anumanyasva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરમ્ અપર એકઃ શિષ્યસ્તં બભાષે, હે પ્રભો, પ્રથમતો મમ પિતરં શ્મશાને નિધાતું ગમનાર્થં મામ્ અનુમન્યસ્વ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaram apara ekaH ziSyastaM babhASe, he prabho, prathamato mama pitaraM zmazAne nidhAtuM gamanArthaM mAm anumanyasva| |
अन्यच्च यः कश्चित् मम नामकारणात् गृहं वा भ्रातरं वा भगिनीं वा पितरं वा मातरं वा जायां वा बालकं वा भूमिं परित्यजति, स तेषां शतगुणं लप्स्यते, अनन्तायुमोऽधिकारित्वञ्च प्राप्स्यति।
ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
अतो हेतोरितः परं कोऽप्यस्माभि र्जातितो न प्रतिज्ञातव्यः।यद्यपि पूर्व्वं ख्रीष्टो जातितोऽस्माभिः प्रतिज्ञातस्तथापीदानीं जातितः पुन र्न प्रतिज्ञायते।