युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
मत्ती 7:22 - सत्यवेदः। Sanskrit NT in Devanagari तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ দিনে বহৱো মাং ৱদিষ্যন্তি, হে প্ৰভো হে প্ৰভো, তৱ নাম্না কিমস্মামি ৰ্ভৱিষ্যদ্ৱাক্যং ন ৱ্যাহৃতং? তৱ নাম্না ভূতাঃ কিং ন ত্যাজিতাঃ? তৱ নাম্না কিং নানাদ্ভুতানি কৰ্ম্মাণি ন কৃতানি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ দিনে বহৱো মাং ৱদিষ্যন্তি, হে প্রভো হে প্রভো, তৱ নাম্না কিমস্মামি র্ভৱিষ্যদ্ৱাক্যং ন ৱ্যাহৃতং? তৱ নাম্না ভূতাঃ কিং ন ত্যাজিতাঃ? তৱ নাম্না কিং নানাদ্ভুতানি কর্ম্মাণি ন কৃতানি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒ် ဒိနေ ဗဟဝေါ မာံ ဝဒိၐျန္တိ, ဟေ ပြဘော ဟေ ပြဘော, တဝ နာမ္နာ ကိမသ္မာမိ ရ္ဘဝိၐျဒွါကျံ န ဝျာဟၖတံ? တဝ နာမ္နာ ဘူတား ကိံ န တျာဇိတား? တဝ နာမ္နာ ကိံ နာနာဒ္ဘုတာနိ ကရ္မ္မာဏိ န ကၖတာနိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tad dinE bahavO mAM vadiSyanti, hE prabhO hE prabhO, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્ દિને બહવો માં વદિષ્યન્તિ, હે પ્રભો હે પ્રભો, તવ નામ્ના કિમસ્મામિ ર્ભવિષ્યદ્વાક્યં ન વ્યાહૃતં? તવ નામ્ના ભૂતાઃ કિં ન ત્યાજિતાઃ? તવ નામ્ના કિં નાનાદ્ભુતાનિ કર્મ્માણિ ન કૃતાનિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tad dine bahavo mAM vadiSyanti, he prabho he prabho, tava nAmnA kimasmAmi rbhaviSyadvAkyaM na vyAhRtaM? tava nAmnA bhUtAH kiM na tyAjitAH? tava nAmnA kiM nAnAdbhutAni karmmANi na kRtAni? |
युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।
अनन्तरं द्वारे रुद्धे अपराः कन्या आगत्य जगदुः, हे प्रभो, हे प्रभो, अस्मान् प्रति द्वारं मोचय।
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
अहं युष्मभ्यं यथार्थं कथयामि, विचारदिने तस्य नगरस्य दशातः सिदोमो दशा सह्या भविष्यति।
किन्तु हे भ्रातरः, यूयम् अन्धकारेणावृता न भवथ तस्मात् तद्दिनं तस्कर इव युष्मान् न प्राप्स्यति।
किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।
तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।
शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।