अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
मत्ती 7:19 - सत्यवेदः। Sanskrit NT in Devanagari अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং যে যে পাদপা অধমফলানি জনযন্তি, তে কৃত্তা ৱহ্নৌ ক্ষিপ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং যে যে পাদপা অধমফলানি জনযন্তি, তে কৃত্তা ৱহ্নৌ ক্ষিপ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ယေ ယေ ပါဒပါ အဓမဖလာနိ ဇနယန္တိ, တေ ကၖတ္တာ ဝဟ္နော် က္ၐိပျန္တေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM yE yE pAdapA adhamaphalAni janayanti, tE kRttA vahnau kSipyantE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં યે યે પાદપા અધમફલાનિ જનયન્તિ, તે કૃત્તા વહ્નૌ ક્ષિપ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM ye ye pAdapA adhamaphalAni janayanti, te kRttA vahnau kSipyante| |
अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
अपरञ्च तरुमूलेऽधुनापि परशुः संलग्नोस्ति यस्तरुरुत्तमं फलं न फलति स छिद्यतेऽग्नौ निक्षिप्यते च।
अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।
किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।
युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,