किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
मत्ती 7:17 - सत्यवेदः। Sanskrit NT in Devanagari तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱদ্ উত্তম এৱ পাদপ উত্তমফলানি জনযতি, অধমপাদপএৱাধমফলানি জনযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱদ্ উত্তম এৱ পাদপ উত্তমফলানি জনযতি, অধমপাদপএৱাধমফলানি জনযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွဒ် ဥတ္တမ ဧဝ ပါဒပ ဥတ္တမဖလာနိ ဇနယတိ, အဓမပါဒပဧဝါဓမဖလာနိ ဇနယတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvad uttama Eva pAdapa uttamaphalAni janayati, adhamapAdapaEvAdhamaphalAni janayati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વદ્ ઉત્તમ એવ પાદપ ઉત્તમફલાનિ જનયતિ, અધમપાદપએવાધમફલાનિ જનયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadvad uttama eva pAdapa uttamaphalAni janayati, adhamapAdapaevAdhamaphalAni janayati| |
किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
युष्माकं प्रेमभोज्येषु ते विघ्नजनका भवन्ति, आत्मम्भरयश्च भूत्वा निर्लज्जया युष्माभिः सार्द्धं भुञ्जते। ते वायुभिश्चालिता निस्तोयमेघा हेमन्तकालिका निष्फला द्वि र्मृता उन्मूलिता वृक्षाः,