रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।
मत्ती 6:21 - सत्यवेदः। Sanskrit NT in Devanagari यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যস্মাৎ যত্ৰ স্থানে যুষ্মাংক ধনং তত্ৰৈৱ খানে যুষ্মাকং মনাংসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যস্মাৎ যত্র স্থানে যুষ্মাংক ধনং তত্রৈৱ খানে যুষ্মাকং মনাংসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယသ္မာတ် ယတြ သ္ထာနေ ယုၐ္မာံက ဓနံ တတြဲဝ ခါနေ ယုၐ္မာကံ မနာံသိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yasmAt yatra sthAnE yuSmAMka dhanaM tatraiva khAnE yuSmAkaM manAMsi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યસ્માત્ યત્ર સ્થાને યુષ્માંક ધનં તત્રૈવ ખાને યુષ્માકં મનાંસિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yasmAt yatra sthAne yuSmAMka dhanaM tatraiva khAne yuSmAkaM manAMsi| |
रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।
लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।
यतो वयं प्रत्यक्षान् विषयान् अनुद्दिश्याप्रत्यक्षान् उद्दिशामः। यतो हेतोः प्रत्यक्षविषयाः क्षणमात्रस्थायिनः किन्त्वप्रत्यक्षा अनन्तकालस्थायिनः।
अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।
अस्माकं तात ईश्वरः प्रभु र्यीशुख्रीष्टश्च युष्मान् प्रति शान्तिम् अनुग्रहञ्च क्रियास्तां।
हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।