मत्ती 6:14 - सत्यवेदः। Sanskrit NT in Devanagari यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি যূযম্ অন্যেষাম্ অপৰাধান্ ক্ষমধ্ৱে তৰ্হি যুষ্মাকং স্ৱৰ্গস্থপিতাপি যুষ্মান্ ক্ষমিষ্যতে; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি যূযম্ অন্যেষাম্ অপরাধান্ ক্ষমধ্ৱে তর্হি যুষ্মাকং স্ৱর্গস্থপিতাপি যুষ্মান্ ক্ষমিষ্যতে; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ ယူယမ် အနျေၐာမ် အပရာဓာန် က္ၐမဓွေ တရှိ ယုၐ္မာကံ သွရ္ဂသ္ထပိတာပိ ယုၐ္မာန် က္ၐမိၐျတေ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyatE; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ યૂયમ્ અન્યેષામ્ અપરાધાન્ ક્ષમધ્વે તર્હિ યુષ્માકં સ્વર્ગસ્થપિતાપિ યુષ્માન્ ક્ષમિષ્યતે; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi yUyam anyeSAm aparAdhAn kSamadhve tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyate; |
यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।
अपरञ्च परान् दोषिणो मा कुरुत तस्माद् यूयं दोषीकृता न भविष्यथ; अदण्ड्यान् मा दण्डयत तस्माद् यूयमपि दण्डं न प्राप्स्यथ; परेषां दोषान् क्षमध्वं तस्माद् युष्माकमपि दोषाः क्षमिष्यन्ते।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।
इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।