ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 5:41 - सत्यवेदः। Sanskrit NT in Devanagari

यदि कश्चित् त्वां क्रोशमेकं नयनार्थं अन्यायतो धरति, तदा तेन सार्ध्दं क्रोशद्वयं याहि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদি কশ্চিৎ ৎৱাং ক্ৰোশমেকং নযনাৰ্থং অন্যাযতো ধৰতি, তদা তেন সাৰ্ধ্দং ক্ৰোশদ্ৱযং যাহি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদি কশ্চিৎ ৎৱাং ক্রোশমেকং নযনার্থং অন্যাযতো ধরতি, তদা তেন সার্ধ্দং ক্রোশদ্ৱযং যাহি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒိ ကၑ္စိတ် တွာံ ကြောၑမေကံ နယနာရ္ထံ အနျာယတော ဓရတိ, တဒါ တေန သာရ္ဓ္ဒံ ကြောၑဒွယံ ယာဟိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadi kazcit tvAM krOzamEkaM nayanArthaM anyAyatO dharati, tadA tEna sArdhdaM krOzadvayaM yAhi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદિ કશ્ચિત્ ત્વાં ક્રોશમેકં નયનાર્થં અન્યાયતો ધરતિ, તદા તેન સાર્ધ્દં ક્રોશદ્વયં યાહિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadi kazcit tvAM krozamekaM nayanArthaM anyAyato dharati, tadA tena sArdhdaM krozadvayaM yAhi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 5:41
6 अन्तरसन्दर्भाः  

पश्चात्ते बहिर्भूय कुरीणीयं शिमोन्नामकमेकं विलोक्य क्रुशं वोढुं तमाददिरे।


अपरं केनचित् त्वया सार्ध्दं विवादं कृत्वा तव परिधेयवसने जिघृतिते तस्मायुत्तरीयवसनमपि देहि।


यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।


ततः परं सेकन्दरस्य रुफस्य च पिता शिमोन्नामा कुरीणीयलोक एकः कुतश्चिद् ग्रामादेत्य पथि याति तं ते यीशोः क्रुशं वोढुं बलाद् दध्नुः।


अथ ते यीशुं गृहीत्वा यान्ति, एतर्हि ग्रामादागतं शिमोननामानं कुरीणीयं जनं धृत्वा यीशोः पश्चान्नेतुं तस्य स्कन्धे क्रुशमर्पयामासुः।


वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते।