अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
मत्ती 5:33 - सत्यवेदः। Sanskrit NT in Devanagari पुनश्च त्वं मृषा शपथम् न कुर्व्वन् ईश्चराय निजशपथं पालय, पूर्व्वकालीनलोकेभ्यो यैषा कथा कथिता, तामपि यूयं श्रुतवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পুনশ্চ ৎৱং মৃষা শপথম্ ন কুৰ্ৱ্ৱন্ ঈশ্চৰায নিজশপথং পালয, পূৰ্ৱ্ৱকালীনলোকেভ্যো যৈষা কথা কথিতা, তামপি যূযং শ্ৰুতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পুনশ্চ ৎৱং মৃষা শপথম্ ন কুর্ৱ্ৱন্ ঈশ্চরায নিজশপথং পালয, পূর্ৱ্ৱকালীনলোকেভ্যো যৈষা কথা কথিতা, তামপি যূযং শ্রুতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပုနၑ္စ တွံ မၖၐာ ၑပထမ် န ကုရွွန် ဤၑ္စရာယ နိဇၑပထံ ပါလယ, ပူရွွကာလီနလောကေဘျော ယဲၐာ ကထာ ကထိတာ, တာမပိ ယူယံ ၑြုတဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script punazca tvaM mRSA zapatham na kurvvan IzcarAya nijazapathaM pAlaya, pUrvvakAlInalOkEbhyO yaiSA kathA kathitA, tAmapi yUyaM zrutavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પુનશ્ચ ત્વં મૃષા શપથમ્ ન કુર્વ્વન્ ઈશ્ચરાય નિજશપથં પાલય, પૂર્વ્વકાલીનલોકેભ્યો યૈષા કથા કથિતા, તામપિ યૂયં શ્રુતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script punazca tvaM mRSA zapatham na kurvvan IzcarAya nijazapathaM pAlaya, pUrvvakAlInalokebhyo yaiSA kathA kathitA, tAmapi yUyaM zrutavantaH| |
अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः;
वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,