ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 5:27 - सत्यवेदः। Sanskrit NT in Devanagari

अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং ৎৱং মা ৱ্যভিচৰ, যদেতদ্ ৱচনং পূৰ্ৱ্ৱকালীনলোকেভ্যঃ কথিতমাসীৎ, তদ্ যূযং শ্ৰুতৱন্তঃ;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং ৎৱং মা ৱ্যভিচর, যদেতদ্ ৱচনং পূর্ৱ্ৱকালীনলোকেভ্যঃ কথিতমাসীৎ, তদ্ যূযং শ্রুতৱন্তঃ;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ တွံ မာ ဝျဘိစရ, ယဒေတဒ် ဝစနံ ပူရွွကာလီနလောကေဘျး ကထိတမာသီတ်, တဒ် ယူယံ ၑြုတဝန္တး;

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM tvaM mA vyabhicara, yadEtad vacanaM pUrvvakAlInalOkEbhyaH kathitamAsIt, tad yUyaM zrutavantaH;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં ત્વં મા વ્યભિચર, યદેતદ્ વચનં પૂર્વ્વકાલીનલોકેભ્યઃ કથિતમાસીત્, તદ્ યૂયં શ્રુતવન્તઃ;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM tvaM mA vyabhicara, yadetad vacanaM pUrvvakAlInalokebhyaH kathitamAsIt, tad yUyaM zrutavantaH;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 5:27
10 अन्तरसन्दर्भाः  

अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।


पुनश्च त्वं मृषा शपथम् न कुर्व्वन् ईश्चराय निजशपथं पालय, पूर्व्वकालीनलोकेभ्यो यैषा कथा कथिता, तामपि यूयं श्रुतवन्तः।


अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत।


निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः।