अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।
मत्ती 28:17 - सत्यवेदः। Sanskrit NT in Devanagari तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তত্ৰ তং সংৱীক্ষ্য প্ৰণেমুঃ, কিন্তু কেচিৎ সন্দিগ্ধৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তত্র তং সংৱীক্ষ্য প্রণেমুঃ, কিন্তু কেচিৎ সন্দিগ্ধৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတြ တံ သံဝီက္ၐျ ပြဏေမုး, ကိန္တု ကေစိတ် သန္ဒိဂ္ဓဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatra taM saMvIkSya praNEmuH, kintu kEcit sandigdhavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તત્ર તં સંવીક્ષ્ય પ્રણેમુઃ, કિન્તુ કેચિત્ સન્દિગ્ધવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatra taM saMvIkSya praNemuH, kintu kecit sandigdhavantaH| |
अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।
तावपि गत्वान्यशिष्येभ्यस्तां कथां कथयाञ्चक्रतुः किन्तु तयोः कथामपि ते न प्रत्ययन्।
शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्।
चत्वारिंशद्दिनानि यावत् तेभ्यः प्रेरितेभ्यो दर्शनं दत्त्वेश्वरीयराज्यस्य वर्णनम अकरोत्।
ततः परं पञ्चशताधिकसंख्यकेभ्यो भ्रातृभ्यो युगपद् दर्शनं दत्तवान् तेषां केचित् महानिद्रां गता बहुतराश्चाद्यापि वर्त्तन्ते।