यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।
मत्ती 28:15 - सत्यवेदः। Sanskrit NT in Devanagari ततस्ते मुद्रा गृहीत्वा शिक्षानुरूपं कर्म्म चक्रुः, यिहूदीयानां मध्ये तस्याद्यापि किंवदन्ती विद्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে মুদ্ৰা গৃহীৎৱা শিক্ষানুৰূপং কৰ্ম্ম চক্ৰুঃ, যিহূদীযানাং মধ্যে তস্যাদ্যাপি কিংৱদন্তী ৱিদ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে মুদ্রা গৃহীৎৱা শিক্ষানুরূপং কর্ম্ম চক্রুঃ, যিহূদীযানাং মধ্যে তস্যাদ্যাপি কিংৱদন্তী ৱিদ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ မုဒြာ ဂၖဟီတွာ ၑိက္ၐာနုရူပံ ကရ္မ္မ စကြုး, ယိဟူဒီယာနာံ မဓျေ တသျာဒျာပိ ကိံဝဒန္တီ ဝိဒျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE mudrA gRhItvA zikSAnurUpaM karmma cakruH, yihUdIyAnAM madhyE tasyAdyApi kiMvadantI vidyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે મુદ્રા ગૃહીત્વા શિક્ષાનુરૂપં કર્મ્મ ચક્રુઃ, યિહૂદીયાનાં મધ્યે તસ્યાદ્યાપિ કિંવદન્તી વિદ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste mudrA gRhItvA zikSAnurUpaM karmma cakruH, yihUdIyAnAM madhye tasyAdyApi kiMvadantI vidyate| |
यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।
किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।
यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।