इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
मत्ती 27:9 - सत्यवेदः। Sanskrit NT in Devanagari इत्थं सति इस्रायेलीयसन्तानै र्यस्य मूल्यं निरुपितं, तस्य त्रिंशन्मुद्रामानं मूल्यं अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইত্থং সতি ইস্ৰাযেলীযসন্তানৈ ৰ্যস্য মূল্যং নিৰুপিতং, তস্য ত্ৰিংশন্মুদ্ৰামানং মূল্যং সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইত্থং সতি ইস্রাযেলীযসন্তানৈ র্যস্য মূল্যং নিরুপিতং, তস্য ত্রিংশন্মুদ্রামানং মূল্যং သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတ္ထံ သတိ ဣသြာယေလီယသန္တာနဲ ရျသျ မူလျံ နိရုပိတံ, တသျ တြိံၑန္မုဒြာမာနံ မူလျံ satyavEdaH| Sanskrit Bible (NT) in Cologne Script itthaM sati isrAyElIyasantAnai ryasya mUlyaM nirupitaM, tasya triMzanmudrAmAnaM mUlyaM સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇત્થં સતિ ઇસ્રાયેલીયસન્તાનૈ ર્યસ્ય મૂલ્યં નિરુપિતં, તસ્ય ત્રિંશન્મુદ્રામાનં મૂલ્યં satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itthaM sati isrAyelIyasantAnai ryasya mUlyaM nirupitaM, tasya triMzanmudrAmAnaM mUlyaM |
इत्थं सति, पश्य गर्भवती कन्या तनयं प्रसविष्यते। इम्मानूयेल् तदीयञ्च नामधेयं भविष्यति॥ इम्मानूयेल् अस्माकं सङ्गीश्वरइत्यर्थः।
अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।