तस्मात् तृतीयदिनं यावत् तत् श्मशानं रक्षितुमादिशतु, नोचेत् तच्छिष्या यामिन्यामागत्य तं हृत्वा लोकान् वदिष्यन्ति, स श्मशानादुदतिष्ठत्, तथा सति प्रथमभ्रान्तेः शेषीयभ्रान्ति र्महती भविष्यति।
मत्ती 27:65 - सत्यवेदः। Sanskrit NT in Devanagari तदा पीलात अवादीत्, युष्माकं समीपे रक्षिगण आस्ते, यूयं गत्वा यथा साध्यं रक्षयत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পীলাত অৱাদীৎ, যুষ্মাকং সমীপে ৰক্ষিগণ আস্তে, যূযং গৎৱা যথা সাধ্যং ৰক্ষযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পীলাত অৱাদীৎ, যুষ্মাকং সমীপে রক্ষিগণ আস্তে, যূযং গৎৱা যথা সাধ্যং রক্ষযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပီလာတ အဝါဒီတ်, ယုၐ္မာကံ သမီပေ ရက္ၐိဂဏ အာသ္တေ, ယူယံ ဂတွာ ယထာ သာဓျံ ရက္ၐယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pIlAta avAdIt, yuSmAkaM samIpE rakSigaNa AstE, yUyaM gatvA yathA sAdhyaM rakSayata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પીલાત અવાદીત્, યુષ્માકં સમીપે રક્ષિગણ આસ્તે, યૂયં ગત્વા યથા સાધ્યં રક્ષયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pIlAta avAdIt, yuSmAkaM samIpe rakSigaNa Aste, yUyaM gatvA yathA sAdhyaM rakSayata| |
तस्मात् तृतीयदिनं यावत् तत् श्मशानं रक्षितुमादिशतु, नोचेत् तच्छिष्या यामिन्यामागत्य तं हृत्वा लोकान् वदिष्यन्ति, स श्मशानादुदतिष्ठत्, तथा सति प्रथमभ्रान्तेः शेषीयभ्रान्ति र्महती भविष्यति।
ततस्ते गत्वा तद्दूारपाषाणं मुद्राङ्कितं कृत्वा रक्षिगणं नियोज्य श्मशानं रक्षयामासुः।