अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा?
मत्ती 27:62 - सत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं निस्तारोत्सवस्यायोजनदिनात् परेऽहनि प्रधानयाजकाः फिरूशिनश्च मिलित्वा पीलातमुपागत्याकथयन्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং নিস্তাৰোৎসৱস্যাযোজনদিনাৎ পৰেঽহনি প্ৰধানযাজকাঃ ফিৰূশিনশ্চ মিলিৎৱা পীলাতমুপাগত্যাকথযন্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং নিস্তারোৎসৱস্যাযোজনদিনাৎ পরেঽহনি প্রধানযাজকাঃ ফিরূশিনশ্চ মিলিৎৱা পীলাতমুপাগত্যাকথযন্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ နိသ္တာရောတ္သဝသျာယောဇနဒိနာတ် ပရေ'ဟနိ ပြဓာနယာဇကား ဖိရူၑိနၑ္စ မိလိတွာ ပီလာတမုပါဂတျာကထယန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM nistArOtsavasyAyOjanadinAt parE'hani pradhAnayAjakAH phirUzinazca militvA pIlAtamupAgatyAkathayan, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં નિસ્તારોત્સવસ્યાયોજનદિનાત્ પરેઽહનિ પ્રધાનયાજકાઃ ફિરૂશિનશ્ચ મિલિત્વા પીલાતમુપાગત્યાકથયન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM nistArotsavasyAyojanadinAt pare'hani pradhAnayAjakAH phirUzinazca militvA pIlAtamupAgatyAkathayan, |
अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा?
तद्विनम् आसादनदिनं तस्मात् परेऽहनि विश्रामवारे देहा यथा क्रुशोपरि न तिष्ठन्ति, यतः स विश्रामवारो महादिनमासीत्, तस्माद् यिहूदीयाः पीलातनिकटं गत्वा तेषां पादभञ्जनस्य स्थानान्तरनयनस्य चानुमतिं प्रार्थयन्त।