ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:59 - सत्यवेदः। Sanskrit NT in Devanagari

यूषफ् तत्कायं नीत्वा शुचिवस्त्रेणाच्छाद्य

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যূষফ্ তৎকাযং নীৎৱা শুচিৱস্ত্ৰেণাচ্ছাদ্য

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যূষফ্ তৎকাযং নীৎৱা শুচিৱস্ত্রেণাচ্ছাদ্য

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယူၐဖ် တတ္ကာယံ နီတွာ ၑုစိဝသ္တြေဏာစ္ဆာဒျ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yUSaph tatkAyaM nItvA zucivastrENAcchAdya

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યૂષફ્ તત્કાયં નીત્વા શુચિવસ્ત્રેણાચ્છાદ્ય

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yUSaph tatkAyaM nItvA zucivastreNAcchAdya

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:59
5 अन्तरसन्दर्भाः  

पीलातस्य समीपं गत्वा यीशोः कायं ययाचे, तेन पीलातः कायं दातुम् आदिदेश।


स्वार्थं शैले यत् श्मशानं चखान, तन्मध्ये तत्कायं निधाय तस्य द्वारि वृहत्पाषाणं ददौ।


पश्चात् स सूक्ष्मं वासः क्रीत्वा यीशोः कायमवरोह्य तेन वाससा वेष्टायित्वा गिरौ खातश्मशाने स्थापितवान् पाषाणं लोठयित्वा द्वारि निदधे।


पश्चाद् वपुरवरोह्य वाससा संवेष्ट्य यत्र कोपि मानुषो नास्थाप्यत तस्मिन् शैले स्वाते श्मशाने तदस्थापयत्।