मत्ती 27:53 - सत्यवेदः। Sanskrit NT in Devanagari श्मशानाद् वहिर्भूय तदुत्थानात् परं पुण्यपुरं गत्वा बहुजनान् दर्शयामासुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শ্মশানাদ্ ৱহিৰ্ভূয তদুত্থানাৎ পৰং পুণ্যপুৰং গৎৱা বহুজনান্ দৰ্শযামাসুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শ্মশানাদ্ ৱহির্ভূয তদুত্থানাৎ পরং পুণ্যপুরং গৎৱা বহুজনান্ দর্শযামাসুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑ္မၑာနာဒ် ဝဟိရ္ဘူယ တဒုတ္ထာနာတ် ပရံ ပုဏျပုရံ ဂတွာ ဗဟုဇနာန် ဒရ္ၑယာမာသုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script zmazAnAd vahirbhUya tadutthAnAt paraM puNyapuraM gatvA bahujanAn darzayAmAsuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શ્મશાનાદ્ વહિર્ભૂય તદુત્થાનાત્ પરં પુણ્યપુરં ગત્વા બહુજનાન્ દર્શયામાસુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zmazAnAd vahirbhUya tadutthAnAt paraM puNyapuraM gatvA bahujanAn darzayAmAsuH| |
किन्तु मन्दिरस्य बहिःप्राङ्गणं त्यज न मिमीष्व यतस्तद् अन्यजातीयेभ्यो दत्तं, पवित्रं नगरञ्च द्विचत्वारिंशन्मासान् यावत् तेषां चरणै र्मर्द्दिष्यते।
अपरं स्वर्गाद् अवरोहन्ती पवित्रा नगरी, अर्थतो नवीना यिरूशालमपुरी मया दृष्टा, सा वराय विभूषिता कन्येव सुसज्जितासीत्।
यदि च कश्चिद् एतद्ग्रन्थस्थभविष्यद्वाक्येभ्यः किमप्यपहरति तर्हीश्वरो ग्रन्थे ऽस्मिन् लिखितात् जीवनवृक्षात् पवित्रनगराच्च तस्यांशमपहरिष्यति।