यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
मत्ती 27:42 - सत्यवेदः। Sanskrit NT in Devanagari सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্ৰাযেলো ৰাজা ভৱেৎ, তৰ্হীদানীমেৱ ক্ৰুশাদৱৰোহতু, তেন তং ৱযং প্ৰত্যেষ্যামঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সোঽন্যজনানাৱৎ, কিন্তু স্ৱমৱিতুং ন শক্নোতি| যদীস্রাযেলো রাজা ভৱেৎ, তর্হীদানীমেৱ ক্রুশাদৱরোহতু, তেন তং ৱযং প্রত্যেষ্যামঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သော'နျဇနာနာဝတ်, ကိန္တု သွမဝိတုံ န ၑက္နောတိ၊ ယဒီသြာယေလော ရာဇာ ဘဝေတ်, တရှီဒါနီမေဝ ကြုၑာဒဝရောဟတု, တေန တံ ဝယံ ပြတျေၐျာမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sO'nyajanAnAvat, kintu svamavituM na zaknOti| yadIsrAyElO rAjA bhavEt, tarhIdAnImEva kruzAdavarOhatu, tEna taM vayaM pratyESyAmaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સોઽન્યજનાનાવત્, કિન્તુ સ્વમવિતું ન શક્નોતિ| યદીસ્રાયેલો રાજા ભવેત્, તર્હીદાનીમેવ ક્રુશાદવરોહતુ, તેન તં વયં પ્રત્યેષ્યામઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script so'nyajanAnAvat, kintu svamavituM na zaknoti| yadIsrAyelo rAjA bhavet, tarhIdAnImeva kruzAdavarohatu, tena taM vayaM pratyeSyAmaH| |
यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।
हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।
किञ्च प्रधानयाजका अध्यापकाश्च तद्वत् तिरस्कृत्य परस्परं चचक्षिरे एष परानावत् किन्तु स्वमवितुं न शक्नोति।
यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।
यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे।
तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।
निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।
खर्ज्जूरपत्राद्यानीय तं साक्षात् कर्त्तुं बहिरागत्य जय जयेति वाचं प्रोच्चै र्वक्तुम् आरभन्त, इस्रायेलो यो राजा परमेश्वरस्य नाम्नागच्छति स धन्यः।
मम कथां श्रुत्वा यदि कश्चिन् न विश्वसिति तर्हि तमहं दोषिणं न करोमि, यतो हेतो र्जगतो जनानां दोषान् निश्चितान् कर्त्तुं नागत्य तान् परिचातुम् आगतोस्मि।
तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः।
किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्।