हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।
मत्ती 27:41 - सत्यवेदः। Sanskrit NT in Devanagari प्रधानयाजकाध्यापकप्राचीनाश्च तथा तिरस्कृत्य जगदुः, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰধানযাজকাধ্যাপকপ্ৰাচীনাশ্চ তথা তিৰস্কৃত্য জগদুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রধানযাজকাধ্যাপকপ্রাচীনাশ্চ তথা তিরস্কৃত্য জগদুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြဓာနယာဇကာဓျာပကပြာစီနာၑ္စ တထာ တိရသ္ကၖတျ ဇဂဒုး, satyavEdaH| Sanskrit Bible (NT) in Cologne Script pradhAnayAjakAdhyApakaprAcInAzca tathA tiraskRtya jagaduH, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રધાનયાજકાધ્યાપકપ્રાચીનાશ્ચ તથા તિરસ્કૃત્ય જગદુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pradhAnayAjakAdhyApakaprAcInAzca tathA tiraskRtya jagaduH, |
हे ईश्वरमन्दिरभञ्जक दिनत्रये तन्निर्म्मातः स्वं रक्ष, चेत्त्वमीश्वरसुतस्तर्हि क्रुशादवरोह।
सोऽन्यजनानावत्, किन्तु स्वमवितुं न शक्नोति। यदीस्रायेलो राजा भवेत्, तर्हीदानीमेव क्रुशादवरोहतु, तेन तं वयं प्रत्येष्यामः।
वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?
तत्र लोकसंघस्तिष्ठन् ददर्श; ते तेषां शासकाश्च तमुपहस्य जगदुः, एष इतरान् रक्षितवान् यदीश्वरेणाभिरुचितो ऽभिषिक्तस्त्राता भवति तर्हि स्वमधुना रक्षतु।