अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।
मत्ती 27:16 - सत्यवेदः। Sanskrit NT in Devanagari तदानीं बरब्बानामा कश्चित् ख्यातबन्ध्यासीत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং বৰব্বানামা কশ্চিৎ খ্যাতবন্ধ্যাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং বরব্বানামা কশ্চিৎ খ্যাতবন্ধ্যাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ဗရဗ္ဗာနာမာ ကၑ္စိတ် ချာတဗန္ဓျာသီတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM barabbAnAmA kazcit khyAtabandhyAsIt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં બરબ્બાનામા કશ્ચિત્ ખ્યાતબન્ધ્યાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM barabbAnAmA kazcit khyAtabandhyAsIt| |
अन्यच्च तन्महकालेऽधिपतेरेतादृशी रातिरासीत्, प्रजा यं कञ्चन बन्धिनं याचन्ते, तमेव स मोचयतीति।
ततः पीलातस्तत्र मिलितान् लोकान् अपृच्छत्, एष बरब्बा बन्धी ख्रीष्टविख्यातो यीशुश्चैतयोः कं मोचयिष्यामि? युष्माकं किमीप्सितं?
ये च पूर्व्वमुपप्लवमकार्षुरुपप्लवे वधमपि कृतवन्तस्तेषां मध्ये तदानों बरब्बानामक एको बद्ध आसीत्।
राजद्रोहवधयोरपराधेन कारास्थं यं जनं ते ययाचिरे तं मोचयित्वा यीशुं तेषामिच्छायां समार्पयत्।
तदा ते सर्व्वे रुवन्तो व्याहरन् एनं मानुषं नहि बरब्बां मोचय। किन्तु स बरब्बा दस्युरासीत्।
किन्तु यूयं तं पवित्रं धार्म्मिकं पुमांसं नाङ्गीकृत्य हत्याकारिणमेकं स्वेभ्यो दातुम् अयाचध्वं।
ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।
अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।