ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 26:9 - सत्यवेदः। Sanskrit NT in Devanagari

चेदिदं व्यक्रेष्यत, तर्हि भूरिमूल्यं प्राप्य दरिद्रेभ्यो व्यतारिष्यत।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

চেদিদং ৱ্যক্ৰেষ্যত, তৰ্হি ভূৰিমূল্যং প্ৰাপ্য দৰিদ্ৰেভ্যো ৱ্যতাৰিষ্যত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

চেদিদং ৱ্যক্রেষ্যত, তর্হি ভূরিমূল্যং প্রাপ্য দরিদ্রেভ্যো ৱ্যতারিষ্যত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

စေဒိဒံ ဝျကြေၐျတ, တရှိ ဘူရိမူလျံ ပြာပျ ဒရိဒြေဘျော ဝျတာရိၐျတ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

cEdidaM vyakrESyata, tarhi bhUrimUlyaM prApya daridrEbhyO vyatAriSyata|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ચેદિદં વ્યક્રેષ્યત, તર્હિ ભૂરિમૂલ્યં પ્રાપ્ય દરિદ્રેભ્યો વ્યતારિષ્યત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

cedidaM vyakreSyata, tarhi bhUrimUlyaM prApya daridrebhyo vyatAriSyata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 26:9
9 अन्तरसन्दर्भाः  

यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।


किन्तु तदालोक्य तच्छिष्यैः कुपितैरुक्तं, कुत इत्थमपव्ययते?


यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।


ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,