यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।
मत्ती 26:9 - सत्यवेदः। Sanskrit NT in Devanagari चेदिदं व्यक्रेष्यत, तर्हि भूरिमूल्यं प्राप्य दरिद्रेभ्यो व्यतारिष्यत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script চেদিদং ৱ্যক্ৰেষ্যত, তৰ্হি ভূৰিমূল্যং প্ৰাপ্য দৰিদ্ৰেভ্যো ৱ্যতাৰিষ্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script চেদিদং ৱ্যক্রেষ্যত, তর্হি ভূরিমূল্যং প্রাপ্য দরিদ্রেভ্যো ৱ্যতারিষ্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script စေဒိဒံ ဝျကြေၐျတ, တရှိ ဘူရိမူလျံ ပြာပျ ဒရိဒြေဘျော ဝျတာရိၐျတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script cEdidaM vyakrESyata, tarhi bhUrimUlyaM prApya daridrEbhyO vyatAriSyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ચેદિદં વ્યક્રેષ્યત, તર્હિ ભૂરિમૂલ્યં પ્રાપ્ય દરિદ્રેભ્યો વ્યતારિષ્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script cedidaM vyakreSyata, tarhi bhUrimUlyaM prApya daridrebhyo vyatAriSyata| |
यीशुना तदवगत्य ते समुदिताः, योषामेनां कुतो दुःखिनीं कुरुथ, सा मां प्रति साधु कर्म्माकार्षीत्।
यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।
ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो ऽप्यधर्म्मात् प्राप्ये पारितोषिकेऽप्रीयत,