तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
मत्ती 26:56 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्।तदा सर्व्वे शिष्यास्तं विहाय पलायन्त। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু ভৱিষ্যদ্ৱাদিনাং ৱাক্যানাং সংসিদ্ধযে সৰ্ৱ্ৱমেতদভূৎ| তদা সৰ্ৱ্ৱে শিষ্যাস্তং ৱিহায পলাযন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু ভৱিষ্যদ্ৱাদিনাং ৱাক্যানাং সংসিদ্ধযে সর্ৱ্ৱমেতদভূৎ| তদা সর্ৱ্ৱে শিষ্যাস্তং ৱিহায পলাযন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ဘဝိၐျဒွါဒိနာံ ဝါကျာနာံ သံသိဒ္ဓယေ သရွွမေတဒဘူတ်၊ တဒါ သရွွေ ၑိၐျာသ္တံ ဝိဟာယ ပလာယန္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ ભવિષ્યદ્વાદિનાં વાક્યાનાં સંસિદ્ધયે સર્વ્વમેતદભૂત્| તદા સર્વ્વે શિષ્યાસ્તં વિહાય પલાયન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhaye sarvvametadabhUt|tadA sarvve ziSyAstaM vihAya palAyanta| |
तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
मनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।
तदानीं यीशुस्तानवोचत्, अस्यां रजन्यामहं युष्माकं सर्व्वेषां विघ्नरूपो भविष्यामि, यतो लिखितमास्ते, "मेषाणां रक्षको यस्तं प्रहरिष्याम्यहं ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति"॥
पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।
हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।
तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।
मम प्रथमप्रत्युत्तरसमये कोऽपि मम सहायो नाभवत् सर्व्वे मां पर्य्यत्यजन् तान् प्रति तस्य दोषस्य गणना न भूयात्;