तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
मत्ती 26:54 - सत्यवेदः। Sanskrit NT in Devanagari तथा सतीत्थं घटिष्यते धर्म्मपुस्तकस्य यदिदं वाक्यं तत् कथं सिध्येत्? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথা সতীত্থং ঘটিষ্যতে ধৰ্ম্মপুস্তকস্য যদিদং ৱাক্যং তৎ কথং সিধ্যেৎ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথা সতীত্থং ঘটিষ্যতে ধর্ম্মপুস্তকস্য যদিদং ৱাক্যং তৎ কথং সিধ্যেৎ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာ သတီတ္ထံ ဃဋိၐျတေ ဓရ္မ္မပုသ္တကသျ ယဒိဒံ ဝါကျံ တတ် ကထံ သိဓျေတ်? satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathA satItthaM ghaTiSyatE dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyEt? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથા સતીત્થં ઘટિષ્યતે ધર્મ્મપુસ્તકસ્ય યદિદં વાક્યં તત્ કથં સિધ્યેત્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathA satItthaM ghaTiSyate dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyet? |
तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
मनुजसुतमधि यादृशं लिखितमास्ते, तदनुरूपा तद्गति र्भविष्यति; किन्तु येन पुंसा स परकरेषु समर्पयिष्यते, हा हा चेत् स नाजनिष्यत, तदा तस्य क्षेममभविष्यत्।
तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं,
हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।