स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।
मत्ती 26:43 - सत्यवेदः। Sanskrit NT in Devanagari स पुनरेत्य तान् निद्रतो ददर्श, यतस्तेषां नेत्राणि निद्रया पूर्णान्यासन्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স পুনৰেত্য তান্ নিদ্ৰতো দদৰ্শ, যতস্তেষাং নেত্ৰাণি নিদ্ৰযা পূৰ্ণান্যাসন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স পুনরেত্য তান্ নিদ্রতো দদর্শ, যতস্তেষাং নেত্রাণি নিদ্রযা পূর্ণান্যাসন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပုနရေတျ တာန် နိဒြတော ဒဒရ္ၑ, ယတသ္တေၐာံ နေတြာဏိ နိဒြယာ ပူရ္ဏာနျာသန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa punarEtya tAn nidratO dadarza, yatastESAM nEtrANi nidrayA pUrNAnyAsan| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પુનરેત્ય તાન્ નિદ્રતો દદર્શ, યતસ્તેષાં નેત્રાણિ નિદ્રયા પૂર્ણાન્યાસન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa punaretya tAn nidrato dadarza, yatasteSAM netrANi nidrayA pUrNAnyAsan| |
स द्वितीयवारं प्रार्थयाञ्चक्रे, हे मत्तात, न पीते यदि कंसमिदं मत्तो दूरं यातुं न शक्नोति, तर्हि त्वदिच्छावद् भवतु।
तदा पितरादयः स्वस्य सङ्गिनो निद्रयाकृष्टा आसन् किन्तु जागरित्वा तस्य तेजस्तेन सार्द्धम् उत्तिष्ठन्तौ जनौ च ददृशुः।
उतुखनामा कश्चन युवा च वातायन उपविशन् घोरतरनिद्राग्रस्तो ऽभूत् तदा पौलेन बहुक्षणं कथायां प्रचारितायां निद्रामग्नः स तस्माद् उपरिस्थतृतीयप्रकोष्ठाद् अपतत्, ततो लोकास्तं मृतकल्पं धृत्वोदतोलयन्।
युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।