अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
मत्ती 26:38 - सत्यवेदः। Sanskrit NT in Devanagari तानवादीच्च मृतियातनेव मत्प्राणानां यातना जायते, यूयमत्र मया सार्द्धं जागृत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তানৱাদীচ্চ মৃতিযাতনেৱ মৎপ্ৰাণানাং যাতনা জাযতে, যূযমত্ৰ মযা সাৰ্দ্ধং জাগৃত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তানৱাদীচ্চ মৃতিযাতনেৱ মৎপ্রাণানাং যাতনা জাযতে, যূযমত্র মযা সার্দ্ধং জাগৃত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တာနဝါဒီစ္စ မၖတိယာတနေဝ မတ္ပြာဏာနာံ ယာတနာ ဇာယတေ, ယူယမတြ မယာ သာရ္ဒ္ဓံ ဇာဂၖတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tAnavAdIcca mRtiyAtanEva matprANAnAM yAtanA jAyatE, yUyamatra mayA sArddhaM jAgRta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તાનવાદીચ્ચ મૃતિયાતનેવ મત્પ્રાણાનાં યાતના જાયતે, યૂયમત્ર મયા સાર્દ્ધં જાગૃત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tAnavAdIcca mRtiyAtaneva matprANAnAM yAtanA jAyate, yUyamatra mayA sArddhaM jAgRta| |
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।
ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्।
सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।