यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।
मत्ती 26:16 - सत्यवेदः। Sanskrit NT in Devanagari स तदारभ्य तं परकरेषु समर्पयितुं सुयोगं चेष्टितवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স তদাৰভ্য তং পৰকৰেষু সমৰ্পযিতুং সুযোগং চেষ্টিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স তদারভ্য তং পরকরেষু সমর্পযিতুং সুযোগং চেষ্টিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ တဒါရဘျ တံ ပရကရေၐု သမရ္ပယိတုံ သုယောဂံ စေၐ္ဋိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa tadArabhya taM parakarESu samarpayituM suyOgaM cESTitavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ તદારભ્ય તં પરકરેષુ સમર્પયિતું સુયોગં ચેષ્ટિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa tadArabhya taM parakareSu samarpayituM suyogaM ceSTitavAn| |
यदि युष्माकं करेषु यीशुं समर्पयामि, तर्हि किं दास्यथ? तदानीं ते तस्मै त्रिंशन्मुद्रा दातुं स्थिरीकृतवन्तः।
अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा?
ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।
ततः सोङ्गीकृत्य यथा लोकानामगोचरे तं परकरेषु समर्पयितुं शक्नोति तथावकाशं चेष्टितुमारेभे।
पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।
आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सोऽपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति।