अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।
मत्ती 26:13 - सत्यवेदः। Sanskrit NT in Devanagari अतोहं युष्मान् तथ्यं वदामि सर्व्वस्मिन् जगति यत्र यत्रैष सुसमाचारः प्रचारिष्यते, तत्र तत्रैतस्या नार्य्याः स्मरणार्थम् कर्म्मेदं प्रचारिष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতোহং যুষ্মান্ তথ্যং ৱদামি সৰ্ৱ্ৱস্মিন্ জগতি যত্ৰ যত্ৰৈষ সুসমাচাৰঃ প্ৰচাৰিষ্যতে, তত্ৰ তত্ৰৈতস্যা নাৰ্য্যাঃ স্মৰণাৰ্থম্ কৰ্ম্মেদং প্ৰচাৰিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতোহং যুষ্মান্ তথ্যং ৱদামি সর্ৱ্ৱস্মিন্ জগতি যত্র যত্রৈষ সুসমাচারঃ প্রচারিষ্যতে, তত্র তত্রৈতস্যা নার্য্যাঃ স্মরণার্থম্ কর্ম্মেদং প্রচারিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတောဟံ ယုၐ္မာန် တထျံ ဝဒါမိ သရွွသ္မိန် ဇဂတိ ယတြ ယတြဲၐ သုသမာစာရး ပြစာရိၐျတေ, တတြ တတြဲတသျာ နာရျျား သ္မရဏာရ္ထမ် ကရ္မ္မေဒံ ပြစာရိၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atOhaM yuSmAn tathyaM vadAmi sarvvasmin jagati yatra yatraiSa susamAcAraH pracAriSyatE, tatra tatraitasyA nAryyAH smaraNArtham karmmEdaM pracAriSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતોહં યુષ્માન્ તથ્યં વદામિ સર્વ્વસ્મિન્ જગતિ યત્ર યત્રૈષ સુસમાચારઃ પ્રચારિષ્યતે, તત્ર તત્રૈતસ્યા નાર્ય્યાઃ સ્મરણાર્થમ્ કર્મ્મેદં પ્રચારિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atohaM yuSmAn tathyaM vadAmi sarvvasmin jagati yatra yatraiSa susamAcAraH pracAriSyate, tatra tatraitasyA nAryyAH smaraNArtham karmmedaM pracAriSyate| |
अपरं सर्व्वदेशीयलोकान् प्रतिमाक्षी भवितुं राजस्य शुभसमाचारः सर्व्वजगति प्रचारिष्यते, एतादृशि सति युगान्त उपस्थास्यति।
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते।
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।
तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।
केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।
स्वेन यः प्रशंस्यते स परीक्षितो नहि किन्तु प्रभुना यः प्रशंस्यते स एव परीक्षितः।
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
सा यद्वत् कृस्नं जगद् अभिगच्छति तद्वद् युष्मान् अप्यभ्यगमत्, यूयञ्च यद् दिनम् आरभ्येश्वरस्यानुग्रहस्य वार्त्तां श्रुत्वा सत्यरूपेण ज्ञातवन्तस्तदारभ्य युष्माकं मध्येऽपि फलति वर्द्धते च।
स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं,
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।