तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।
मत्ती 25:6 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरम् अर्द्धरात्रे पश्यत वर आगच्छति, तं साक्षात् कर्त्तुं बहिर्यातेति जनरवात् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰম্ অৰ্দ্ধৰাত্ৰে পশ্যত ৱৰ আগচ্ছতি, তং সাক্ষাৎ কৰ্ত্তুং বহিৰ্যাতেতি জনৰৱাৎ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরম্ অর্দ্ধরাত্রে পশ্যত ৱর আগচ্ছতি, তং সাক্ষাৎ কর্ত্তুং বহির্যাতেতি জনরৱাৎ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရမ် အရ္ဒ္ဓရာတြေ ပၑျတ ဝရ အာဂစ္ဆတိ, တံ သာက္ၐာတ် ကရ္တ္တုံ ဗဟိရျာတေတိ ဇနရဝါတ္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaram arddharAtrE pazyata vara Agacchati, taM sAkSAt karttuM bahiryAtEti janaravAt સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરમ્ અર્દ્ધરાત્રે પશ્યત વર આગચ્છતિ, તં સાક્ષાત્ કર્ત્તું બહિર્યાતેતિ જનરવાત્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaram arddharAtre pazyata vara Agacchati, taM sAkSAt karttuM bahiryAteti janaravAt |
तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।
या दश कन्याः प्रदीपान् गृह्लत्यो वरं साक्षात् कर्त्तुं बहिरिताः, ताभिस्तदा स्वर्गीयराज्यस्य सादृश्यं भविष्यति।
यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
रे निर्बोध अद्य रात्रौ तव प्राणास्त्वत्तो नेष्यन्ते तत एतानि यानि द्रव्याणि त्वयासादितानि तानि कस्य भविष्यन्ति?
तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।
यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।
किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।