तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,
मत्ती 25:32 - सत्यवेदः। Sanskrit NT in Devanagari तदा तत्सम्मुखे सर्व्वजातीया जना संमेलिष्यन्ति। ततो मेषपालको यथा छागेभ्योऽवीन् पृथक् करोति तथा सोप्येकस्मादन्यम् इत्थं तान् पृथक कृत्वावीन् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তৎসম্মুখে সৰ্ৱ্ৱজাতীযা জনা সংমেলিষ্যন্তি| ততো মেষপালকো যথা ছাগেভ্যোঽৱীন্ পৃথক্ কৰোতি তথা সোপ্যেকস্মাদন্যম্ ইত্থং তান্ পৃথক কৃৎৱাৱীন্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তৎসম্মুখে সর্ৱ্ৱজাতীযা জনা সংমেলিষ্যন্তি| ততো মেষপালকো যথা ছাগেভ্যোঽৱীন্ পৃথক্ করোতি তথা সোপ্যেকস্মাদন্যম্ ইত্থং তান্ পৃথক কৃৎৱাৱীন্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တတ္သမ္မုခေ သရွွဇာတီယာ ဇနာ သံမေလိၐျန္တိ၊ တတော မေၐပါလကော ယထာ ဆာဂေဘျော'ဝီန် ပၖထက် ကရောတိ တထာ သောပျေကသ္မာဒနျမ် ဣတ္ထံ တာန် ပၖထက ကၖတွာဝီန္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tatsammukhE sarvvajAtIyA janA saMmEliSyanti| tatO mESapAlakO yathA chAgEbhyO'vIn pRthak karOti tathA sOpyEkasmAdanyam itthaM tAn pRthaka kRtvAvIn સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તત્સમ્મુખે સર્વ્વજાતીયા જના સંમેલિષ્યન્તિ| તતો મેષપાલકો યથા છાગેભ્યોઽવીન્ પૃથક્ કરોતિ તથા સોપ્યેકસ્માદન્યમ્ ઇત્થં તાન્ પૃથક કૃત્વાવીન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tatsammukhe sarvvajAtIyA janA saMmeliSyanti| tato meSapAlako yathA chAgebhyo'vIn pRthak karoti tathA sopyekasmAdanyam itthaM tAn pRthaka kRtvAvIn |
तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।
यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।
अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।
यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।