आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।
मत्ती 25:16 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যো দাসঃ পঞ্চ পোটলিকাঃ লব্ধৱান্, স গৎৱা ৱাণিজ্যং ৱিধায তা দ্ৱিগুণীচকাৰ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যো দাসঃ পঞ্চ পোটলিকাঃ লব্ধৱান্, স গৎৱা ৱাণিজ্যং ৱিধায তা দ্ৱিগুণীচকার| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယော ဒါသး ပဉ္စ ပေါဋလိကား လဗ္ဓဝါန်, သ ဂတွာ ဝါဏိဇျံ ဝိဓာယ တာ ဒွိဂုဏီစကာရ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yO dAsaH panjca pOTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યો દાસઃ પઞ્ચ પોટલિકાઃ લબ્ધવાન્, સ ગત્વા વાણિજ્યં વિધાય તા દ્વિગુણીચકાર| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yo dAsaH paJca poTalikAH labdhavAn, sa gatvA vANijyaM vidhAya tA dviguNIcakAra| |
आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।
यात्राकाले निजान् दशदासान् आहूय दशस्वर्णमुद्रा दत्त्वा ममागमनपर्य्यन्तं वाणिज्यं कुरुतेत्यादिदेश।
दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत;
यादृशोऽस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।