देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।
मत्ती 24:8 - सत्यवेदः। Sanskrit NT in Devanagari एतानि दुःखोपक्रमाः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতানি দুঃখোপক্ৰমাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতানি দুঃখোপক্রমাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာနိ ဒုးခေါပကြမား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAni duHkhOpakramAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાનિ દુઃખોપક્રમાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAni duHkhopakramAH| |
देशस्य विपक्षतया देशो राज्यस्य विपक्षतया च राज्यमुत्थास्यति, तथा स्थाने स्थाने भूमिकम्पो दुर्भिक्षं महाक्लेशाश्च समुपस्थास्यन्ति, सर्व्व एते दुःखस्यारम्भाः।
किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
शान्ति र्निर्व्विन्घत्वञ्च विद्यत इति यदा मानवा वदिष्यन्ति तदा प्रसववेदना यद्वद् गर्ब्भिनीम् उपतिष्ठति तद्वद् अकस्माद् विनाशस्तान् उपस्थास्यति तैरुद्धारो न लप्स्यते।
हे धनवन्तः, यूयम् इदानीं शृणुत युष्माभिरागमिष्यत्क्लेशहेतोः क्रन्द्यतां विलप्यताञ्च।