नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
मत्ती 24:7 - सत्यवेदः। Sanskrit NT in Devanagari अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং দেশস্য ৱিপক্ষো দেশো ৰাজ্যস্য ৱিপক্ষো ৰাজ্যং ভৱিষ্যতি, স্থানে স্থানে চ দুৰ্ভিক্ষং মহামাৰী ভূকম্পশ্চ ভৱিষ্যন্তি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং দেশস্য ৱিপক্ষো দেশো রাজ্যস্য ৱিপক্ষো রাজ্যং ভৱিষ্যতি, স্থানে স্থানে চ দুর্ভিক্ষং মহামারী ভূকম্পশ্চ ভৱিষ্যন্তি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ဒေၑသျ ဝိပက္ၐော ဒေၑော ရာဇျသျ ဝိပက္ၐော ရာဇျံ ဘဝိၐျတိ, သ္ထာနေ သ္ထာနေ စ ဒုရ္ဘိက္ၐံ မဟာမာရီ ဘူကမ္ပၑ္စ ဘဝိၐျန္တိ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM dEzasya vipakSO dEzO rAjyasya vipakSO rAjyaM bhaviSyati, sthAnE sthAnE ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં દેશસ્ય વિપક્ષો દેશો રાજ્યસ્ય વિપક્ષો રાજ્યં ભવિષ્યતિ, સ્થાને સ્થાને ચ દુર્ભિક્ષં મહામારી ભૂકમ્પશ્ચ ભવિષ્યન્તિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM dezasya vipakSo dezo rAjyasya vipakSo rAjyaM bhaviSyati, sthAne sthAne ca durbhikSaM mahAmArI bhUkampazca bhaviSyanti, |
नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति ज्ञापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।
ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।
स एककृत्वः शब्दो निश्चलविषयाणां स्थितये निर्म्मितानामिव चञ्चलवस्तूनां स्थानान्तरीकरणं प्रकाशयति।
अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्
अपरं तृतीयमुद्रायां तन मोचितायां तृतीयस्य प्राणिन आगत्य पश्येति वाक् मया श्रुता, ततः कालवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो हस्ते तुला तिष्ठति
अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।
ततः पाण्डुरवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो नाम मृत्युरिति परलोकश्च तम् अनुचरति खङ्गेन दुर्भिक्षेण महामार्य्या वन्यपशुभिश्च लोकानां बधाय पृथिव्याश्चतुर्थांशस्याधिपत्यं तस्मा अदायि।