ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 24:50 - सत्यवेदः। Sanskrit NT in Devanagari

स दासो यदा नापेक्षते, यञ्च दण्डं न जानाति, तत्कालएव तत्प्रभुरुपस्थास्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স দাসো যদা নাপেক্ষতে, যঞ্চ দণ্ডং ন জানাতি, তৎকালএৱ তৎপ্ৰভুৰুপস্থাস্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স দাসো যদা নাপেক্ষতে, যঞ্চ দণ্ডং ন জানাতি, তৎকালএৱ তৎপ্রভুরুপস্থাস্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ဒါသော ယဒါ နာပေက္ၐတေ, ယဉ္စ ဒဏ္ဍံ န ဇာနာတိ, တတ္ကာလဧဝ တတ္ပြဘုရုပသ္ထာသျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa dAsO yadA nApEkSatE, yanjca daNPaM na jAnAti, tatkAlaEva tatprabhurupasthAsyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ દાસો યદા નાપેક્ષતે, યઞ્ચ દણ્ડં ન જાનાતિ, તત્કાલએવ તત્પ્રભુરુપસ્થાસ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa dAso yadA nApekSate, yaJca daNDaM na jAnAti, tatkAlaeva tatprabhurupasthAsyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 24:50
7 अन्तरसन्दर्भाः  

ऽपरदासान् प्रहर्त्तुं मत्तानां सङ्गे भोक्तुं पातुञ्च प्रवर्त्तते,


तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति।


तर्हि यदा प्रभुं नापेक्षिष्यते यस्मिन् क्षणे सोऽचेतनश्च स्थास्यति तस्मिन्नेव क्षणे तस्य प्रभुरागत्य तं पदभ्रष्टं कृत्वा विश्वासहीनैः सह तस्य अंशं निरूपयिष्यति।


अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि।