ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 24:45 - सत्यवेदः। Sanskrit NT in Devanagari

प्रभु र्निजपरिवारान् यथाकालं भोजयितुं यं दासम् अध्यक्षीकृत्य स्थापयति, तादृशो विश्वास्यो धीमान् दासः कः?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

প্ৰভু ৰ্নিজপৰিৱাৰান্ যথাকালং ভোজযিতুং যং দাসম্ অধ্যক্ষীকৃত্য স্থাপযতি, তাদৃশো ৱিশ্ৱাস্যো ধীমান্ দাসঃ কঃ?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

প্রভু র্নিজপরিৱারান্ যথাকালং ভোজযিতুং যং দাসম্ অধ্যক্ষীকৃত্য স্থাপযতি, তাদৃশো ৱিশ্ৱাস্যো ধীমান্ দাসঃ কঃ?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပြဘု ရ္နိဇပရိဝါရာန် ယထာကာလံ ဘောဇယိတုံ ယံ ဒါသမ် အဓျက္ၐီကၖတျ သ္ထာပယတိ, တာဒၖၑော ဝိၑွာသျော ဓီမာန် ဒါသး ကး?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પ્રભુ ર્નિજપરિવારાન્ યથાકાલં ભોજયિતું યં દાસમ્ અધ્યક્ષીકૃત્ય સ્થાપયતિ, તાદૃશો વિશ્વાસ્યો ધીમાન્ દાસઃ કઃ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

prabhu rnijaparivArAn yathAkAlaM bhojayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzo vizvAsyo dhImAn dAsaH kaH?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 24:45
28 अन्तरसन्दर्भाः  

पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।


तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।


प्रभुरागत्य यं दासं तथाचरन्तं वीक्षते, सएव धन्यः।


तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्।


तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव।


तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव।


यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।


ततः स उवाच त्वमुत्तमो दासः स्वल्पेन विश्वास्यो जात इतः कारणात् त्वं दशनगराणाम् अधिपो भव।


यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,


मह्यं शक्तिदाता योऽस्माकं प्रभुः ख्रीष्टयीशुस्तमहं धन्यं वदामि।


अपरं बहुभिः साक्षिभिः प्रमाणीकृतां यां शिक्षां श्रुतवानसि तां विश्वास्येषु परस्मै शिक्षादाने निपुणेषु च लोकेषु समर्पय।


मूसाश्च वक्ष्यमाणानां साक्षी भृत्य इव तस्य सर्व्वपरिजनमध्ये विश्वास्योऽभवत् किन्तु ख्रीष्टस्तस्य परिजनानामध्यक्ष इव।


तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।