अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
मत्ती 24:35 - सत्यवेदः। Sanskrit NT in Devanagari नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নভোমেদিন্যো ৰ্লুপ্তযোৰপি মম ৱাক্ কদাপি ন লোপ্স্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নভোমেদিন্যো র্লুপ্তযোরপি মম ৱাক্ কদাপি ন লোপ্স্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နဘောမေဒိနျော ရ္လုပ္တယောရပိ မမ ဝါက် ကဒါပိ န လောပ္သျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script nabhOmEdinyO rluptayOrapi mama vAk kadApi na lOpsyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નભોમેદિન્યો ર્લુપ્તયોરપિ મમ વાક્ કદાપિ ન લોપ્સ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nabhomedinyo rluptayorapi mama vAk kadApi na lopsyate| |
अपरं युष्मान् अहं तथ्यं वदामि यावत् व्योममेदिन्यो र्ध्वंसो न भविष्यति, तावत् सर्व्वस्मिन् सफले न जाते व्यवस्थाया एका मात्रा बिन्दुरेकोपि वा न लोप्स्यते।
यीशुख्रीष्टस्य प्रेरित ईश्वरस्य दासः पौलोऽहं साधारणविश्वासात् मम प्रकृतं धर्म्मपुत्रं तीतं प्रति लिखमि।
किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं।
ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।
अपरञ्च लायदिकेयास्थसमिते र्दूतं प्रतीदं लिख, य आमेन् अर्थतो विश्वास्यः सत्यमयश्च साक्षी, ईश्वरस्य सृष्टेरादिश्चास्ति स एव भाषते।
आकाशमण्डलञ्च सङ्कुच्यमानग्रन्थइवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः