ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 24:33 - सत्यवेदः। Sanskrit NT in Devanagari

तद्वद् एता घटना दृष्ट्वा स समयो द्वार उपास्थाद् इति जानीत।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদ্ৱদ্ এতা ঘটনা দৃষ্ট্ৱা স সমযো দ্ৱাৰ উপাস্থাদ্ ইতি জানীত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদ্ৱদ্ এতা ঘটনা দৃষ্ট্ৱা স সমযো দ্ৱার উপাস্থাদ্ ইতি জানীত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒွဒ် ဧတာ ဃဋနာ ဒၖၐ္ဋွာ သ သမယော ဒွါရ ဥပါသ္ထာဒ် ဣတိ ဇာနီတ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadvad EtA ghaTanA dRSTvA sa samayO dvAra upAsthAd iti jAnIta|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદ્વદ્ એતા ઘટના દૃષ્ટ્વા સ સમયો દ્વાર ઉપાસ્થાદ્ ઇતિ જાનીત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadvad etA ghaTanA dRSTvA sa samayo dvAra upAsthAd iti jAnIta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 24:33
6 अन्तरसन्दर्भाः  

उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाखा जायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ;


येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।


हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।


सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।


पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।