उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाखा जायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ;
मत्ती 24:33 - सत्यवेदः। Sanskrit NT in Devanagari तद्वद् एता घटना दृष्ट्वा स समयो द्वार उपास्थाद् इति जानीत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱদ্ এতা ঘটনা দৃষ্ট্ৱা স সমযো দ্ৱাৰ উপাস্থাদ্ ইতি জানীত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱদ্ এতা ঘটনা দৃষ্ট্ৱা স সমযো দ্ৱার উপাস্থাদ্ ইতি জানীত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွဒ် ဧတာ ဃဋနာ ဒၖၐ္ဋွာ သ သမယော ဒွါရ ဥပါသ္ထာဒ် ဣတိ ဇာနီတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvad EtA ghaTanA dRSTvA sa samayO dvAra upAsthAd iti jAnIta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વદ્ એતા ઘટના દૃષ્ટ્વા સ સમયો દ્વાર ઉપાસ્થાદ્ ઇતિ જાનીત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadvad etA ghaTanA dRSTvA sa samayo dvAra upAsthAd iti jAnIta| |
उडुम्बरपादपस्य दृष्टान्तं शिक्षध्वं; यदा तस्य नवीनाः शाखा जायन्ते, पल्लवादिश्च निर्गच्छति, तदा निदाघकालः सविधो भवतीति यूयं जानीथ;
हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।
सर्व्वेषाम् अन्तिमकाल उपस्थितस्तस्माद् यूयं सुबुद्धयः प्रार्थनार्थं जाग्रतश्च भवत।
पश्याहं द्वारि तिष्ठन् तद् आहन्मि यदि कश्चित् मम रवं श्रुत्वा द्वारं मोचयति तर्ह्यहं तस्य सन्निधिं प्रविश्य तेन सार्द्धं भोक्ष्ये सो ऽपि मया सार्द्धं भोक्ष्यते।