मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
मत्ती 24:27 - सत्यवेदः। Sanskrit NT in Devanagari यतो यथा विद्युत् पूर्व्वदिशो निर्गत्य पश्चिमदिशं यावत् प्रकाशते, तथा मानुषपुत्रस्याप्यागमनं भविष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যথা ৱিদ্যুৎ পূৰ্ৱ্ৱদিশো নিৰ্গত্য পশ্চিমদিশং যাৱৎ প্ৰকাশতে, তথা মানুষপুত্ৰস্যাপ্যাগমনং ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যথা ৱিদ্যুৎ পূর্ৱ্ৱদিশো নির্গত্য পশ্চিমদিশং যাৱৎ প্রকাশতে, তথা মানুষপুত্রস্যাপ্যাগমনং ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယထာ ဝိဒျုတ် ပူရွွဒိၑော နိရ္ဂတျ ပၑ္စိမဒိၑံ ယာဝတ် ပြကာၑတေ, တထာ မာနုၐပုတြသျာပျာဂမနံ ဘဝိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yathA vidyut pUrvvadizO nirgatya pazcimadizaM yAvat prakAzatE, tathA mAnuSaputrasyApyAgamanaM bhaviSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યથા વિદ્યુત્ પૂર્વ્વદિશો નિર્ગત્ય પશ્ચિમદિશં યાવત્ પ્રકાશતે, તથા માનુષપુત્રસ્યાપ્યાગમનં ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yathA vidyut pUrvvadizo nirgatya pazcimadizaM yAvat prakAzate, tathA mAnuSaputrasyApyAgamanaM bhaviSyati| |
मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
अहं युष्मान् तथ्यं वच्मि, सराज्यं मनुजसुतम् आगतं न पश्यन्तो मृत्युं न स्वादिष्यन्ति, एतादृशाः कतिपयजना अत्रापि दण्डायमानाः सन्ति।
अतः पश्यत, स प्रान्तरे विद्यत इति वाक्ये केनचित् कथितेपि बहि र्मा गच्छत, वा पश्यत, सोन्तःपुरे विद्यते, एतद्वाक्य उक्तेपि मा प्रतीत।
अनन्तरं तस्मिन् जैतुनपर्व्वतोपरि समुपविष्टे शिष्यास्तस्य समीपमागत्य गुप्तं पप्रच्छुः, एता घटनाः कदा भविष्यन्ति? भवत आगमनस्य युगान्तस्य च किं लक्ष्म? तदस्मान् वदतु।
अपरम् आप्लावितोयमागत्य यावत् सकलमनुजान् प्लावयित्वा नानयत्, तावत् ते यथा न विदामासुः, तथा मनुजसुतागमनेपि भविष्यति।
ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
यूयमपि धैर्य्यमालम्ब्य स्वान्तःकरणानि स्थिरीकुरुत, यतः प्रभोरुपस्थितिः समीपवर्त्तिन्यभवत्।
वदिष्यन्ति प्रभोरागमनस्य प्रतिज्ञा कुत्र? यतः पितृलोकानां महानिद्रागमनात् परं सर्व्वाणि सृष्टेरारम्भकाले यथा तथैवावतिष्ठन्ते।