ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 23:9 - सत्यवेदः। Sanskrit NT in Devanagari

र्यूयं सर्व्वे मिथो भ्रातरश्च। पुनः पृथिव्यां कमपि पितेति मा सम्बुध्यध्वं, यतो युष्माकमेकः स्वर्गस्थएव पिता।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৰ্যূযং সৰ্ৱ্ৱে মিথো ভ্ৰাতৰশ্চ| পুনঃ পৃথিৱ্যাং কমপি পিতেতি মা সম্বুধ্যধ্ৱং, যতো যুষ্মাকমেকঃ স্ৱৰ্গস্থএৱ পিতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

র্যূযং সর্ৱ্ৱে মিথো ভ্রাতরশ্চ| পুনঃ পৃথিৱ্যাং কমপি পিতেতি মা সম্বুধ্যধ্ৱং, যতো যুষ্মাকমেকঃ স্ৱর্গস্থএৱ পিতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ရျူယံ သရွွေ မိထော ဘြာတရၑ္စ၊ ပုနး ပၖထိဝျာံ ကမပိ ပိတေတိ မာ သမ္ဗုဓျဓွံ, ယတော ယုၐ္မာကမေကး သွရ္ဂသ္ထဧဝ ပိတာ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ryUyaM sarvvE mithO bhrAtarazca| punaH pRthivyAM kamapi pitEti mA sambudhyadhvaM, yatO yuSmAkamEkaH svargasthaEva pitA|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ર્યૂયં સર્વ્વે મિથો ભ્રાતરશ્ચ| પુનઃ પૃથિવ્યાં કમપિ પિતેતિ મા સમ્બુધ્યધ્વં, યતો યુષ્માકમેકઃ સ્વર્ગસ્થએવ પિતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ryUyaM sarvve mitho bhrAtarazca| punaH pRthivyAM kamapi piteti mA sambudhyadhvaM, yato yuSmAkamekaH svargasthaeva pitA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 23:9
16 अन्तरसन्दर्भाः  

यूयं नायकेति सम्भाषिता मा भवत, यतो युष्माकमेकः ख्रीष्टएव नायकः।


यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति।


तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?


हे पितृगणा हे भ्रातृगणाः, इदानीं मम निवेदने समवधत्त।


यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।


युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।


अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?


पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।