मत्ती 23:9 - सत्यवेदः। Sanskrit NT in Devanagari र्यूयं सर्व्वे मिथो भ्रातरश्च। पुनः पृथिव्यां कमपि पितेति मा सम्बुध्यध्वं, यतो युष्माकमेकः स्वर्गस्थएव पिता। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৰ্যূযং সৰ্ৱ্ৱে মিথো ভ্ৰাতৰশ্চ| পুনঃ পৃথিৱ্যাং কমপি পিতেতি মা সম্বুধ্যধ্ৱং, যতো যুষ্মাকমেকঃ স্ৱৰ্গস্থএৱ পিতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script র্যূযং সর্ৱ্ৱে মিথো ভ্রাতরশ্চ| পুনঃ পৃথিৱ্যাং কমপি পিতেতি মা সম্বুধ্যধ্ৱং, যতো যুষ্মাকমেকঃ স্ৱর্গস্থএৱ পিতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ရျူယံ သရွွေ မိထော ဘြာတရၑ္စ၊ ပုနး ပၖထိဝျာံ ကမပိ ပိတေတိ မာ သမ္ဗုဓျဓွံ, ယတော ယုၐ္မာကမေကး သွရ္ဂသ္ထဧဝ ပိတာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ryUyaM sarvvE mithO bhrAtarazca| punaH pRthivyAM kamapi pitEti mA sambudhyadhvaM, yatO yuSmAkamEkaH svargasthaEva pitA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ર્યૂયં સર્વ્વે મિથો ભ્રાતરશ્ચ| પુનઃ પૃથિવ્યાં કમપિ પિતેતિ મા સમ્બુધ્યધ્વં, યતો યુષ્માકમેકઃ સ્વર્ગસ્થએવ પિતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ryUyaM sarvve mitho bhrAtarazca| punaH pRthivyAM kamapi piteti mA sambudhyadhvaM, yato yuSmAkamekaH svargasthaeva pitA| |
यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति।
तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।
युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।
अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।