तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।
मत्ती 23:6 - सत्यवेदः। Sanskrit NT in Devanagari भोजनभवन उच्चस्थानं, भजनभवने प्रधानमासनं, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভোজনভৱন উচ্চস্থানং, ভজনভৱনে প্ৰধানমাসনং, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভোজনভৱন উচ্চস্থানং, ভজনভৱনে প্রধানমাসনং, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘောဇနဘဝန ဥစ္စသ္ထာနံ, ဘဇနဘဝနေ ပြဓာနမာသနံ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhOjanabhavana uccasthAnaM, bhajanabhavanE pradhAnamAsanaM, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભોજનભવન ઉચ્ચસ્થાનં, ભજનભવને પ્રધાનમાસનં, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bhojanabhavana uccasthAnaM, bhajanabhavane pradhAnamAsanaM, |
तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।
समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।