ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 23:6 - सत्यवेदः। Sanskrit NT in Devanagari

भोजनभवन उच्चस्थानं, भजनभवने प्रधानमासनं,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ভোজনভৱন উচ্চস্থানং, ভজনভৱনে প্ৰধানমাসনং,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ভোজনভৱন উচ্চস্থানং, ভজনভৱনে প্রধানমাসনং,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဘောဇနဘဝန ဥစ္စသ္ထာနံ, ဘဇနဘဝနေ ပြဓာနမာသနံ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

bhOjanabhavana uccasthAnaM, bhajanabhavanE pradhAnamAsanaM,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ભોજનભવન ઉચ્ચસ્થાનં, ભજનભવને પ્રધાનમાસનં,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

bhojanabhavana uccasthAnaM, bhajanabhavane pradhAnamAsanaM,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 23:6
9 अन्तरसन्दर्भाः  

तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।


अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।


समितिं प्रत्यहं पत्रं लिखितवान् किन्तु तेषां मध्ये यो दियत्रिफिः प्रधानायते सो ऽस्मान् न गृह्लाति।