ततो यीशुस्तानुवाच, यूयं किमेतानि न पश्यथ? युष्मानहं सत्यं वदामि, एतन्निचयनस्य पाषाणैकमप्यन्यपाषाणेापरि न स्थास्यति सर्व्वाणि भूमिसात् कारिष्यन्ते।
मत्ती 23:38 - सत्यवेदः। Sanskrit NT in Devanagari पश्यत यष्माकं वासस्थानम् उच्छिन्नं त्यक्ष्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্যত যষ্মাকং ৱাসস্থানম্ উচ্ছিন্নং ত্যক্ষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্যত যষ্মাকং ৱাসস্থানম্ উচ্ছিন্নং ত্যক্ষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျတ ယၐ္မာကံ ဝါသသ္ထာနမ် ဥစ္ဆိန္နံ တျက္ၐျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazyata yaSmAkaM vAsasthAnam ucchinnaM tyakSyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્યત યષ્માકં વાસસ્થાનમ્ ઉચ્છિન્નં ત્યક્ષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazyata yaSmAkaM vAsasthAnam ucchinnaM tyakSyate| |
ततो यीशुस्तानुवाच, यूयं किमेतानि न पश्यथ? युष्मानहं सत्यं वदामि, एतन्निचयनस्य पाषाणैकमप्यन्यपाषाणेापरि न स्थास्यति सर्व्वाणि भूमिसात् कारिष्यन्ते।
दानियेल्भविष्यद्वादिना प्रोक्तं सर्व्वनाशि जुगुप्सितञ्च वस्तु यदा त्वयोग्यस्थाने विद्यमानं द्रक्षथ (यो जनः पठति स बुध्यतां) तदा ये यिहूदीयदेशे तिष्ठन्ति ते महीध्रं प्रति पलायन्तां;
पश्यत युष्माकं वासस्थानानि प्रोच्छिद्यमानानि परित्यक्तानि च भविष्यन्ति; युष्मानहं यथार्थं वदामि, यः प्रभो र्नाम्नागच्छति स धन्य इति वाचं यावत्कालं न वदिष्यथ, तावत्कालं यूयं मां न द्रक्ष्यथ।
अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।