हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;
मत्ती 23:28 - सत्यवेदः। Sanskrit NT in Devanagari तथैव यूयमपि लोकानां समक्षं बहिर्धार्म्मिकाः किन्त्वन्तःकरणेषु केवलकापट्याधर्म्माभ्यां परिपूर्णाः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথৈৱ যূযমপি লোকানাং সমক্ষং বহিৰ্ধাৰ্ম্মিকাঃ কিন্ত্ৱন্তঃকৰণেষু কেৱলকাপট্যাধৰ্ম্মাভ্যাং পৰিপূৰ্ণাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথৈৱ যূযমপি লোকানাং সমক্ষং বহির্ধার্ম্মিকাঃ কিন্ত্ৱন্তঃকরণেষু কেৱলকাপট্যাধর্ম্মাভ্যাং পরিপূর্ণাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထဲဝ ယူယမပိ လောကာနာံ သမက္ၐံ ဗဟိရ္ဓာရ္မ္မိကား ကိန္တွန္တးကရဏေၐု ကေဝလကာပဋျာဓရ္မ္မာဘျာံ ပရိပူရ္ဏား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathaiva yUyamapi lOkAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNESu kEvalakApaTyAdharmmAbhyAM paripUrNAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથૈવ યૂયમપિ લોકાનાં સમક્ષં બહિર્ધાર્મ્મિકાઃ કિન્ત્વન્તઃકરણેષુ કેવલકાપટ્યાધર્મ્માભ્યાં પરિપૂર્ણાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathaiva yUyamapi lokAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNeSu kevalakApaTyAdharmmAbhyAM paripUrNAH| |
हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;
हा हा कपटिन उपाध्यायाः फिरूशिनश्च, यूयं भविष्यद्वादिनां श्मशानगेहं निर्म्माथ, साधूनां श्मशाननिकेतनं शोभयथ
केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;
ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।
ततोऽपरे सर्व्वे यिहूदिनोऽपि तेन सार्द्धं कपटाचारम् अकुर्व्वन् बर्णब्बा अपि तेषां कापट्येन विपथगाम्यभवत्।