ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 23:28 - सत्यवेदः। Sanskrit NT in Devanagari

तथैव यूयमपि लोकानां समक्षं बहिर्धार्म्मिकाः किन्त्वन्तःकरणेषु केवलकापट्याधर्म्माभ्यां परिपूर्णाः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তথৈৱ যূযমপি লোকানাং সমক্ষং বহিৰ্ধাৰ্ম্মিকাঃ কিন্ত্ৱন্তঃকৰণেষু কেৱলকাপট্যাধৰ্ম্মাভ্যাং পৰিপূৰ্ণাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তথৈৱ যূযমপি লোকানাং সমক্ষং বহির্ধার্ম্মিকাঃ কিন্ত্ৱন্তঃকরণেষু কেৱলকাপট্যাধর্ম্মাভ্যাং পরিপূর্ণাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တထဲဝ ယူယမပိ လောကာနာံ သမက္ၐံ ဗဟိရ္ဓာရ္မ္မိကား ကိန္တွန္တးကရဏေၐု ကေဝလကာပဋျာဓရ္မ္မာဘျာံ ပရိပူရ္ဏား၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tathaiva yUyamapi lOkAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNESu kEvalakApaTyAdharmmAbhyAM paripUrNAH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તથૈવ યૂયમપિ લોકાનાં સમક્ષં બહિર્ધાર્મ્મિકાઃ કિન્ત્વન્તઃકરણેષુ કેવલકાપટ્યાધર્મ્માભ્યાં પરિપૂર્ણાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tathaiva yUyamapi lokAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNeSu kevalakApaTyAdharmmAbhyAM paripUrNAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 23:28
13 अन्तरसन्दर्भाः  

हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं शुक्लीकृतश्मशानस्वरूपा भवथ, यथा श्मशानभवनस्य बहिश्चारु, किन्त्वभ्यन्तरं मृतलोकानां कीकशैः सर्व्वप्रकारमलेन च परिपूर्णम्;


हा हा कपटिन उपाध्यायाः फिरूशिनश्च, यूयं भविष्यद्वादिनां श्मशानगेहं निर्म्माथ, साधूनां श्मशाननिकेतनं शोभयथ


केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;


ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।


ततोऽपरे सर्व्वे यिहूदिनोऽपि तेन सार्द्धं कपटाचारम् अकुर्व्वन् बर्णब्बा अपि तेषां कापट्येन विपथगाम्यभवत्।