ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 23:2 - सत्यवेदः। Sanskrit NT in Devanagari

अध्यापकाः फिरूशिनश्च मूसासने उपविशन्ति,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অধ্যাপকাঃ ফিৰূশিনশ্চ মূসাসনে উপৱিশন্তি,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অধ্যাপকাঃ ফিরূশিনশ্চ মূসাসনে উপৱিশন্তি,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဓျာပကား ဖိရူၑိနၑ္စ မူသာသနေ ဥပဝိၑန္တိ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

adhyApakAH phirUzinazca mUsAsanE upavizanti,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અધ્યાપકાઃ ફિરૂશિનશ્ચ મૂસાસને ઉપવિશન્તિ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

adhyApakAH phirUzinazca mUsAsane upavizanti,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 23:2
8 अन्तरसन्दर्भाः  

अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।


तदानीं स तानुपदिश्य कथितवान् ये नरा दीर्घपरिधेयानि हट्टे विपनौ च


येऽध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते