अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।
मत्ती 23:2 - सत्यवेदः। Sanskrit NT in Devanagari अध्यापकाः फिरूशिनश्च मूसासने उपविशन्ति, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অধ্যাপকাঃ ফিৰূশিনশ্চ মূসাসনে উপৱিশন্তি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অধ্যাপকাঃ ফিরূশিনশ্চ মূসাসনে উপৱিশন্তি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဓျာပကား ဖိရူၑိနၑ္စ မူသာသနေ ဥပဝိၑန္တိ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script adhyApakAH phirUzinazca mUsAsanE upavizanti, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અધ્યાપકાઃ ફિરૂશિનશ્ચ મૂસાસને ઉપવિશન્તિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script adhyApakAH phirUzinazca mUsAsane upavizanti, |
अतस्ते युष्मान् यद्यत् मन्तुम् आज्ञापयन्ति, तत् मन्यध्वं पालयध्वञ्च, किन्तु तेषां कर्म्मानुरूपं कर्म्म न कुरुध्वं; यतस्तेषां वाक्यमात्रं सारं कार्य्ये किमपि नास्ति।
येऽध्यापका दीर्घपरिच्छदं परिधाय भ्रमन्ति, हट्टापणयो र्नमस्कारे भजनगेहस्य प्रोच्चासने भोजनगृहस्य प्रधानस्थाने च प्रीयन्ते