तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।
मत्ती 22:6 - सत्यवेदः। Sanskrit NT in Devanagari अन्ये लोकास्तस्य दासेयान् धृत्वा दौरात्म्यं व्यवहृत्य तानवधिषुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অন্যে লোকাস্তস্য দাসেযান্ ধৃৎৱা দৌৰাত্ম্যং ৱ্যৱহৃত্য তানৱধিষুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অন্যে লোকাস্তস্য দাসেযান্ ধৃৎৱা দৌরাত্ম্যং ৱ্যৱহৃত্য তানৱধিষুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနျေ လောကာသ္တသျ ဒါသေယာန် ဓၖတွာ ဒေါ်ရာတ္မျံ ဝျဝဟၖတျ တာနဝဓိၐုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anyE lOkAstasya dAsEyAn dhRtvA daurAtmyaM vyavahRtya tAnavadhiSuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અન્યે લોકાસ્તસ્ય દાસેયાન્ ધૃત્વા દૌરાત્મ્યં વ્યવહૃત્ય તાનવધિષુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anye lokAstasya dAseyAn dhRtvA daurAtmyaM vyavahRtya tAnavadhiSuH| |
तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः।
अनन्तरं स नृपतिस्तां वार्त्तां श्रुत्वा क्रुध्यन् सैन्यानि प्रहित्य तान् घातकान् हत्वा तेषां नगरं दाहयामास।
वस्तुतस्तु सोऽन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।