अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
मत्ती 22:5 - सत्यवेदः। Sanskrit NT in Devanagari तथपि ते तुच्छीकृत्य केचित् निजक्षेत्रं केचिद् वाणिज्यं प्रति स्वस्वमार्गेण चलितवन्तः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথপি তে তুচ্ছীকৃত্য কেচিৎ নিজক্ষেত্ৰং কেচিদ্ ৱাণিজ্যং প্ৰতি স্ৱস্ৱমাৰ্গেণ চলিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথপি তে তুচ্ছীকৃত্য কেচিৎ নিজক্ষেত্রং কেচিদ্ ৱাণিজ্যং প্রতি স্ৱস্ৱমার্গেণ চলিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထပိ တေ တုစ္ဆီကၖတျ ကေစိတ် နိဇက္ၐေတြံ ကေစိဒ် ဝါဏိဇျံ ပြတိ သွသွမာရ္ဂေဏ စလိတဝန္တး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathapi tE tucchIkRtya kEcit nijakSEtraM kEcid vANijyaM prati svasvamArgENa calitavantaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથપિ તે તુચ્છીકૃત્ય કેચિત્ નિજક્ષેત્રં કેચિદ્ વાણિજ્યં પ્રતિ સ્વસ્વમાર્ગેણ ચલિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathapi te tucchIkRtya kecit nijakSetraM kecid vANijyaM prati svasvamArgeNa calitavantaH| |
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
ततो राजा पुनरपि दासानन्यान् इत्युक्त्वा प्रेषयामास, निमन्त्रितान् वदत, पश्यत, मम भेज्यमासादितमास्ते, निजव्टषादिपुष्टजन्तून् मारयित्वा सर्व्वं खाद्यद्रव्यमासादितवान्, यूयं विवाहमागच्छत।
वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट।
पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।
अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?
तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,
अपरञ्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज्ञा न विलम्बते तेषां विनाशश्च न निद्राति।