मत्ती 22:35 - सत्यवेदः। Sanskrit NT in Devanagari तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষামেকো ৱ্যৱস্থাপকো যীশুং পৰীক্ষিতুং পপচ্ছ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষামেকো ৱ্যৱস্থাপকো যীশুং পরীক্ষিতুং পপচ্ছ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာမေကော ဝျဝသ္ထာပကော ယီၑုံ ပရီက္ၐိတုံ ပပစ္ဆ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAmEkO vyavasthApakO yIzuM parIkSituM papaccha, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષામેકો વ્યવસ્થાપકો યીશું પરીક્ષિતું પપચ્છ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAmeko vyavasthApako yIzuM parIkSituM papaccha, |
तदा फिरूशिनस्तत्समीपम् एत्य तं परीक्षितुं पप्रच्छः स्वजाया मनुजानां त्यज्या न वेति?
हा हा व्यवस्थपका यूयं ज्ञानस्य कुञ्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टुञ्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।
ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।
किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।
ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।
व्यवस्थापकः सीना आपल्लुश्चैतयोः कस्याप्यभावो यन्न भवेत् तदर्थं तौ यत्नेन त्वया विसृज्येतां।