ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 22:15 - सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं फिरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং ফিৰূশিনঃ প্ৰগত্য যথা সংলাপেন তম্ উন্মাথে পাতযেযুস্তথা মন্ত্ৰযিৎৱা

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং ফিরূশিনঃ প্রগত্য যথা সংলাপেন তম্ উন্মাথে পাতযেযুস্তথা মন্ত্রযিৎৱা

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ဖိရူၑိနး ပြဂတျ ယထာ သံလာပေန တမ် ဥန္မာထေ ပါတယေယုသ္တထာ မန္တြယိတွာ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM phirUzinaH pragatya yathA saMlApEna tam unmAthE pAtayEyustathA mantrayitvA

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં ફિરૂશિનઃ પ્રગત્ય યથા સંલાપેન તમ્ ઉન્માથે પાતયેયુસ્તથા મન્ત્રયિત્વા

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM phirUzinaH pragatya yathA saMlApena tam unmAthe pAtayeyustathA mantrayitvA

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 22:15
14 अन्तरसन्दर्भाः  

तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।


अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते।


यः पापिभिः स्वविरुद्धम् एतादृशं वैपरीत्यं सोढवान् तम् आलोचयत तेन यूयं स्वमनःसु श्रान्ताः क्लान्ताश्च न भविष्यथ।