स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,
मत्ती 22:1 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशुः पुनरपि दृष्टान्तेन तान् अवादीत्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশুঃ পুনৰপি দৃষ্টান্তেন তান্ অৱাদীৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশুঃ পুনরপি দৃষ্টান্তেন তান্ অৱাদীৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑုး ပုနရပိ ဒၖၐ္ဋာန္တေန တာန် အဝါဒီတ်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzuH punarapi dRSTAntEna tAn avAdIt, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશુઃ પુનરપિ દૃષ્ટાન્તેન તાન્ અવાદીત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yIzuH punarapi dRSTAntena tAn avAdIt, |
स्वर्गीयराज्यम् एतादृशस्य नृपतेः समं, यो निज पुत्रं विवाहयन् सर्व्वान् निमन्त्रितान् आनेतुं दासेयान् प्रहितवान्,
ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।